Śrī Yugalāṣṭakam VERSE 6
कृष्णचित्तस्थिता राधा
राधाचित्तस्थितो हरिः
जीवने निधने नित्यं
राधाकृष्णौ गतिर्मम
kṛṣṇa-citta-sthitā rādhā
rādhā-citta-sthito hariḥ
jīvane nidhane nityaṃ
rādhā-kṛṣṇau gatir mama
SYNONYMS
kṛṣṇa-citta-sthitā: fixed in the heart of Kṛṣṇa | rādhā: Rādhā | rādhā-citta-sthitaḥ: fixed in the heart of Rādhā | hariḥ: Hari (Kṛṣṇa) | jīvane: in life | nidhane: in death | nityam: eternally | rādhā-kṛṣṇau: Rādhā and Kṛṣṇa | gatiḥ: shelter, goal | mama: my |
TRANSLATION
Radha is fixed in the heart of Krishna and Hari is fixed in the heart of Radha - In life or in death, Radha and Krishna are my eternal shelter.