Śrī Yugalāṣṭakam VERSE 3
कृष्णप्राणमयी राधा
राधाप्राणमयो हरिः
जीवने निधने नित्यं
राधाकृष्णौ गतिर्मम
kṛṣṇa-prāṇa-mayī rādhā
rādhā-prāṇa-mayo hariḥ
jīvane nidhane nityaṃ
rādhā-kṛṣṇau gatir mama
SYNONYMS
kṛṣṇa-prāṇa-mayī: pervading the life-force of Kṛṣṇa | rādhā: Rādhā | rādhā-prāṇa-mayaḥ: pervading the life-force of Rādhā | hariḥ: Hari (Kṛṣṇa) | jīvane: in life | nidhane: in death | nityam: eternally | rādhā-kṛṣṇau: Rādhā and Kṛṣṇa | gatiḥ: shelter, goal | mama: my |
TRANSLATION
Radha pervades the life-force of Krishna and Hari pervades the life-force of Radha - In life or in death, Radha and Krishna are my eternal shelter.