Jagannātha Aṣṭakam VERSE 9
जगन्नाथाष्टकं पुन्यं यः पठेत्प्रयतः शुचिः
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति
jagannāthāṣṭakaṃ punyaṃ yaḥ paṭhet prayataḥ śuciḥ
sarva-pāpa-viśuddhātmā viṣṇu-lokaṃ sa gacchati
SYNONYMS
jagannāthāṣṭakaṃ: eight verses glorifying Jagannatha | punyam: virtuous | yaḥ: whoever | paṭhet: recites | prayataḥ: with devotion | śuciḥ: pure | sarva-pāpa: all sins | viśuddhātmā: purified soul | viṣṇu-lokaṃ: abode of Vishnu | saḥ: he | gacchati: attains |
TRANSLATION
The self-retrained, virtuous soul who recites these eight verses glorifying Lord Jagannatha becomes cleansed of all sins and duly proceeds to Lord Visnu's abode.