Go to Verses
Śrī Viṣṇu Sahasranāma DHYĀNAM VERSE 18

तस्य लोकप्रधानस्य जगन्नाथस्य भूपते
विष्णोर्नामसहस्रं मे श्रुणु पाप भयापहम्

tasya lokapradhānasya jagannāthasya bhūpate
viṣṇornāmasahasraṃ me śruṇu pāpa bhayāpaham

SYNONYMS

tasya: of Him | loka-pradhānasya: of the chief of the worlds | jagat-nāthasya: of the Lord of the universe | bhūpate: O King (Yudhiṣṭhira) | viṣṇoḥ nāma-sahasram: the thousand names of Viṣṇu | me: from me | śruṇu: hear | pāpa-bhaya-apaham: which removes sin and fear |

TRANSLATION

Of that Chief of the world, of the Lord of the universe, O King (Yudhishthira), Of Vishnu, hear from me the thousand names, which remove all sin and fear.