Śrī Viṣṇu Sahasranāma DHYĀNAM VERSE 10
श्री भीष्म उवाच:
जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम्
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः
śrī bhīṣma uvāca:
jagatprabhuṃ devadevamanantaṃ puruṣottamam
stuvan nāmasahasreṇa puruṣaḥ satatotthitaḥ
SYNONYMS
śrī bhīṣmaḥ uvāca: Śrī Bhīṣma said | jagat-prabhum: the Lord of the universe | deva-devam: the God of gods | anantam: the infinite one | puruṣottamam: the Supreme Person | stuvan: praising | nāma-sahasreṇa: with a thousand names | puruṣaḥ: a person | satataḥ utthitaḥ: always uplifted |
TRANSLATION
Bhishma replied:
Praising the Lord of the universe, the God of gods, the infinite Supreme Personality of Godhead, with a thousand names, the man ever rises.