Go to Verses
Śrī Veṅkaṭeśa Suprabhātam PRAPATTIḤ VERSE 11

पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेङ्कटेश चरणौ शरणं प्रपद्ये ॥ ११ ॥

pārthāya tatsadṛśasārathinā tvayaiva
yau darśitau svacaraṇau śaraṇaṃ vrajeti |
bhūyoऽpi mahyamiha tau karadarśitau te
śrīveṅkaṭeśa caraṇau śaraṇaṃ prapadye || 11 ||

SYNONYMS

pārthāya: To Pārtha (Arjuna) | tat-sadṛśa-sārathinā tvayā eva: by You alone, his unparalleled charioteer | yau darśitau sva-caraṇau: Which two of Your own feet were shown | śaraṇam vraja iti: with the instruction 'take refuge' | bhūyaḥ api mahyam iha tau kara-darśitau te: And again, those same feet are shown to me here by Your hand | śrī veṅkaṭeśa: O Śrī Veṅkaṭeśa | caraṇau: Your two feet | śaraṇam prapadye: I take refuge |

TRANSLATION

Oh Lord Śrīnivāsa! In Your incarnation as Śrī Kṛṣṇa, You revealed the secret of your holy feet as the indispensable means for attaining salvation through the statement “māmēkaṃ śaraṇaṃ vraja.” On the top of TiruVeṅkaṭam hills, you gesture to your feet with your right hand and give us the same message that you gave to Arjuna as his Charioteer in Kurukṣetra battlefield.