BG 2 VERSE 62
ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते
सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते
dhyāyato viṣayān puṃsaḥ
saṅgas teṣūpajāyate
saṅgāt sañjāyate kāmaḥ
kāmāt krodho ‘bhijāyate
SYNONYMS
dhyayataḥ: while contemplating | viṣayān: sense objects | puṃsaḥ: of the person | saṅgaḥ: attachment | teṣu: in the sense objects | upajāyate: develops | saṅgāt: attachment | sañjāyate: develops | kāmaḥ: desire | kāmāt: from desire | krodhaḥ: anger | abhijāyate: becomes manifest. |
TRANSLATION
While contemplating the objects of the senses, a person develops attachment for them, and from such attachment lust develops, and from lust anger arises.
PURPORT
