BG 18.41
ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप
कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः
brāhmaṇakṣatriyaviśāṃ
śūdrāṇāṃ ca parantapa
karmāṇi pravibhaktāni
svabhāvaprabhavair guṇaiḥ
SYNONYMS
brāhmaṇa: the brāhmaṇas | kṣatriya: the kṣatriyas | viśām: the vaiśyas | śūdrāṇām: the śūdras | ca: and | parantapa: O subduer of the enemies | karmāṇi: activities | pravibhaktāni: are divided | svabhāva: own nature | prabhavaiḥ: born of | guṇaiḥ: by the modes of material nature. |
TRANSLATION
Brāhmaṇas, kṣatriyas, vaiśyas and śūdras are distinguished by their qualities of work, O chastiser of the enemy, in accordance with the modes of nature.